A 979-38(1) Karpūrastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/38
Title: Karpūrastotra
Dimensions: 24.5 x 9.8 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:


Reel No. A 979-38 MTM Inventory No.: 80510

Title Karpūrastotra

Remarks ascribed to Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State incomplete

Size 24.5 x 9.8 cm

Binding Hole none

Folios 24

Lines per Folio 7–8

Place of Deposit NAK

Accession No. 5/7344

Manuscript Features

Excerpts

Beginning

❖ śrīkālikāyai namaḥ || ||

karpūraṃ madhyamāṃtyasvarapararahitaṃ seṃduvāmākṣiyuktaṃ

bījaṃ te mātaretat tripuraharavadhun trīḥkṛtaṃ (!) ye japaṃtī (!) ||

teṣāṃ gadyāni padyāni ca mukhakuharād ullasaṃty eva vācaḥ

svacchaṃdaṃ dhvāṃtadhārādhararucirucire sarvvasiddhiṃ gatānāṃ|| 1 || (exp. 16b3–5)

End

idaṃ stotraṃ mātas tavamanusamudhāraṇajapan

svarūpākhyaṃ pādāṃbujayugalapūjāvidhiyutaṃ

niśārdhaṃ vā pūjāsamayavidhi vā yas tu paṭhati

pratāpas tasyāpi prasarati kavitvāmṛtarasaḥ || 21 ||

kuraṃgākṣīvṛndaṃ tam anusarati premataralaṃ

vaśaṃs (!) tasya kṣoṇīpatir api kuverapratinidhiḥ ||

ripuḥ kārāgāraṃ kalayati ca tat kelikalayā

ciraṃjīvan muktaḥ sa bhavati subhaktaḥ pratijaniḥ || 22 || (exp. 19t4–8)

Colophon

iti śrīrudrayāmalataṃtre umāmaheśvarasaṃvāde dakṣiṇakālitantre dakṣiṇaprastāre karpūrastotraṃ saṃpūrṇṇam || śubham astu || || (exp. 19t8–19b1)

Microfilm Details

Reel No. A 979/38h

Date of Filming 31-01-1985

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 16b–19b.

Catalogued by RT

Date 19-05-2005

Bibliography