A 979-38(1) Karpūrastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/38
Title: Karpūrastotra
Dimensions: 24.5 x 9.8 cm x 24 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7344
Remarks:
Reel No. A 979-38 MTM Inventory No.: 80510
Title Karpūrastotra
Remarks ascribed to Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, Thyasaphu
State incomplete
Size 24.5 x 9.8 cm
Binding Hole none
Folios 24
Lines per Folio 7–8
Place of Deposit NAK
Accession No. 5/7344
Manuscript Features
Excerpts
Beginning
❖ śrīkālikāyai namaḥ || ||
karpūraṃ madhyamāṃtyasvarapararahitaṃ seṃduvāmākṣiyuktaṃ
bījaṃ te mātaretat tripuraharavadhun trīḥkṛtaṃ (!) ye japaṃtī (!) ||
teṣāṃ gadyāni padyāni ca mukhakuharād ullasaṃty eva vācaḥ
svacchaṃdaṃ dhvāṃtadhārādhararucirucire sarvvasiddhiṃ gatānāṃ|| 1 || (exp. 16b3–5)
End
idaṃ stotraṃ mātas tavamanusamudhāraṇajapan
svarūpākhyaṃ pādāṃbujayugalapūjāvidhiyutaṃ
niśārdhaṃ vā pūjāsamayavidhi vā yas tu paṭhati
pratāpas tasyāpi prasarati kavitvāmṛtarasaḥ || 21 ||
kuraṃgākṣīvṛndaṃ tam anusarati premataralaṃ
vaśaṃs (!) tasya kṣoṇīpatir api kuverapratinidhiḥ ||
ripuḥ kārāgāraṃ kalayati ca tat kelikalayā
ciraṃjīvan muktaḥ sa bhavati subhaktaḥ pratijaniḥ || 22 || (exp. 19t4–8)
Colophon
iti śrīrudrayāmalataṃtre umāmaheśvarasaṃvāde dakṣiṇakālitantre dakṣiṇaprastāre karpūrastotraṃ saṃpūrṇṇam || śubham astu || || (exp. 19t8–19b1)
Microfilm Details
Reel No. A 979/38h
Date of Filming 31-01-1985
Exposures 30
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 16b–19b.
Catalogued by RT
Date 19-05-2005
Bibliography